Pic credit: Unplash

6 Powerful Mantras for Yoga Practice

Shanti Mantra

Pic Credit: Unsplash

ॐ सह नाववतु।

Om saha nāv avatu

सह नौ भुनक्तु।

saha nau bhunaktu

सह वीर्यं करवावहै।

saha vīryaṃ karavāvahai

तेजस्वि नावधीतमस्तु।

tejasvi nāv adhītam astu

मा विद्विषावहै।

Mā vidviṣāvahai |

ॐ शान्तिः शान्तिः शान्तिः॥

Om śāntiḥ śāntiḥ śāntiḥ ||

 Om Sarve Bhavantu Sukhinah

Pic Credit: Unsplash

ॐ सर्वे भवन्तु सुखिनः

Om Sarve Bhavantu Sukhinah

सर्वे सन्तु निरामयाः।

Sarve Santu Niraamayaah |

सर्वे भद्राणि पश्यन्तु

Sarve Bhadraanni Pashyantu

मा कश्चिद्दुःखभाग्भवेत्।

Maa Kashcid-Duhkha-Bhaag-Bhavet |

ॐ शान्तिः शान्तिः शान्तिः॥

Om śāntiḥ śāntiḥ śāntiḥ ||

Patanjali Mantra

Pic Credit: Unsplash

योगेन चित्तस्य पदेन वाचां

Yogena chittasya padena vacham

मलं शरिरस्य च वैद्यकेन।

Malam sharirasya cha vaidyakena

योपकारोत्तं प्रवरं मुनीनां

Yopakarottam pravaram muninam

पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥

Patanjalim pranjaliranato’smi 

Gayatri Mantra

Pic Credit: Unsplash

Oṃ

भूर्भुवः स्वः

bhūr bhuvaḥ svaḥ

तत्सवितुर्वरेण्यं

tat savitur vareṇyaṃ

भर्गो देवस्य धीमहि

bhargo devasya dhīmahi

धियो यो नः प्रचोदयात्।

dhiyo yo naḥ pracodayāt

Guru Mantra

Pic Credit: Unsplash

गुरु ब्रह्मा, गुरु विष्णु, गुरु देवो महेश्वरा,

Guru Brahma, Guru Vishnu, Guru devo Maheshwara,

गुरु साक्षात् परं ब्रह्मा, तस्मै श्री गुरवे नमः।

Guru sakshat, param Brahma, tasmai shri guravay namah

Mahamrityunjaya Mantra

Pic Credit: Unsplash

ॐ त्र्यम्बकं यजामहे

om tryambakam yajāmaheoṃ

सुगन्धिं पुष्टिवर्धनम्

sugandhim puṣṭivardhanam

उर्वारुकमिव बन्धनान्

urvā rukamiva bandhanān

मृत्योर्मुक्षीय मामृतात्।

mṛtyu mukṣīya mā’mṛtāt